कृदन्तरूपाणि - सम् + हन् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संहननम्
अनीयर्
संहननीयः - संहननीया
ण्वुल्
सङ्घातकः / संघातकः - सङ्घातिका / संघातिका
तुमुँन्
संहन्तुम्
तव्य
संहन्तव्यः - संहन्तव्या
तृच्
संहन्ता - संहन्त्री
ल्यप्
संहत्य
क्तवतुँ
संहतवान् - संहतवती
क्त
संहतः - संहता
शतृँ
सङ्घ्नन् / संघ्नन् - सङ्घ्नती / संघ्नती
यत्
सव्ँवध्यः / संवध्यः - सव्ँवध्या / संवध्या
ण्यत्
सङ्घात्यः / संघात्यः - सङ्घात्या / संघात्या
अच्
सङ्घनाघनः / संघनाघनः / संहनः - सङ्घनाघना - संघनाघना - संहना
घञ्
सङ्घातः / संघातः
अप्
सङ्घः / संघः
क्तिन्
संहेतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः