कृदन्तरूपाणि - अन्तर् + हन् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अन्तर्हणनम् / अन्तर्हननम्
अनीयर्
अन्तर्हणनीयः / अन्तर्हननीयः - अन्तर्हणनीया / अन्तर्हननीया
ण्वुल्
अन्तर्घातकः - अन्तर्घातिका
तुमुँन्
अन्तर्हन्तुम्
तव्य
अन्तर्हन्तव्यः - अन्तर्हन्तव्या
तृच्
अन्तर्हन्ता - अन्तर्हन्त्री
ल्यप्
अन्तर्हत्य
क्तवतुँ
अन्तर्हतवान् - अन्तर्हतवती
क्त
अन्तर्हतः - अन्तर्हता
शतृँ
अन्तर्घ्नन् - अन्तर्घ्नती
यत्
अन्तर्वध्यः - अन्तर्वध्या
ण्यत्
अन्तर्घात्यः - अन्तर्घात्या
अच्
अन्तर्घणाघनः / अन्तर्घनाघनः / अन्तर्हणः / अन्तर्हनः - अन्तर्घणाघना - अन्तर्घनाघना - अन्तर्हणा - अन्तर्हना
घञ्
अन्तर्घातः
अप्
अन्तर्घणः / अन्तर्घनः / अन्तर्वधः
क्तिन्
अन्तर्हेतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः