कृदन्तरूपाणि - कणे + हन् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कणेहननम्
अनीयर्
कणेहननीयः - कणेहननीया
ण्वुल्
कणेघातकः - कणेघातिका
तुमुँन्
कणेहन्तुम्
तव्य
कणेहन्तव्यः - कणेहन्तव्या
तृच्
कणेहन्ता - कणेहन्त्री
ल्यप्
कणेहत्य
क्तवतुँ
कणेहतवान् - कणेहतवती
क्त
कणेहतः - कणेहता
शतृँ
कणेघ्नन् - कणेघ्नती
यत्
कणेवध्यः - कणेवध्या
ण्यत्
कणेघात्यः - कणेघात्या
अच्
कणेघनाघनः / कणेहनः - कणेघनाघना - कणेहना
घञ्
कणेघातः
अप्
कणेघनः / कणेवधः
क्तिन्
कणेहेतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः