कृदन्तरूपाणि - प्रति + हन् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिहननम्
अनीयर्
प्रतिहननीयः - प्रतिहननीया
ण्वुल्
प्रतिघातकः - प्रतिघातिका
तुमुँन्
प्रतिहन्तुम्
तव्य
प्रतिहन्तव्यः - प्रतिहन्तव्या
तृच्
प्रतिहन्ता - प्रतिहन्त्री
ल्यप्
प्रतिहत्य
क्तवतुँ
प्रतिहतवान् - प्रतिहतवती
क्त
प्रतिहतः - प्रतिहता
शतृँ
प्रतिघ्नन् - प्रतिघ्नती
यत्
प्रतिवध्यः - प्रतिवध्या
ण्यत्
प्रतिघात्यः - प्रतिघात्या
अच्
प्रतिघनाघनः / प्रतिहनः - प्रतिघनाघना - प्रतिहना
घञ्
प्रतिघातः
क्तिन्
प्रतिहेतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः