कृदन्तरूपाणि - उप + उत् + हन् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपोद्घननम्
अनीयर्
उपोद्घननीयः - उपोद्घननीया
ण्वुल्
उपोद्घातकः - उपोद्घातिका
तुमुँन्
उपोद्घन्तुम्
तव्य
उपोद्घन्तव्यः - उपोद्घन्तव्या
तृच्
उपोद्घन्ता - उपोद्घन्त्री
ल्यप्
उपोद्घत्य
क्तवतुँ
उपोद्घतवान् - उपोद्घतवती
क्त
उपोद्घतः - उपोद्घता
शतृँ
उपोद्घ्नन् - उपोद्घ्नती
यत्
उपोद्वध्यः - उपोद्वध्या
ण्यत्
उपोद्घात्यः - उपोद्घात्या
अच्
उपोद्घनाघनः / उपोद्घनः - उपोद्घनाघना - उपोद्घना
घञ्
उपोद्घातः
क्तिन्
उपोद्घेतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः