कृदन्तरूपाणि - अभि + आङ् + हन् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्याहननम्
अनीयर्
अभ्याहननीयः - अभ्याहननीया
ण्वुल्
अभ्याघातकः - अभ्याघातिका
तुमुँन्
अभ्याहन्तुम्
तव्य
अभ्याहन्तव्यः - अभ्याहन्तव्या
तृच्
अभ्याहन्ता - अभ्याहन्त्री
ल्यप्
अभ्याहत्य
क्तवतुँ
अभ्याहतवान् - अभ्याहतवती
क्त
अभ्याहतः - अभ्याहता
शतृँ
अभ्याघ्नन् - अभ्याघ्नती
शानच्
अभ्याघ्नानः - अभ्याघ्नाना
यत्
अभ्यावध्यः - अभ्यावध्या
ण्यत्
अभ्याघात्यः - अभ्याघात्या
अच्
अभ्याघनाघनः / अभ्याहनः - अभ्याघनाघना - अभ्याहना
घञ्
अभ्याघातः
क्तिन्
अभ्याहेतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः