कृदन्तरूपाणि - परा + कख् + यङ् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचाकखनम्
अनीयर्
पराचाकखनीयः - पराचाकखनीया
ण्वुल्
पराचाकखकः - पराचाकखिका
तुमुँन्
पराचाकखितुम्
तव्य
पराचाकखितव्यः - पराचाकखितव्या
तृच्
पराचाकखिता - पराचाकखित्री
ल्यप्
पराचाकख्य
क्तवतुँ
पराचाकखितवान् - पराचाकखितवती
क्त
पराचाकखितः - पराचाकखिता
शानच्
पराचाकख्यमानः - पराचाकख्यमाना
यत्
पराचाकख्यः - पराचाकख्या
घञ्
पराचाकखः
पराचाकखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः