कृदन्तरूपाणि - प्रति + कख् + यङ् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचाकखनम्
अनीयर्
प्रतिचाकखनीयः - प्रतिचाकखनीया
ण्वुल्
प्रतिचाकखकः - प्रतिचाकखिका
तुमुँन्
प्रतिचाकखितुम्
तव्य
प्रतिचाकखितव्यः - प्रतिचाकखितव्या
तृच्
प्रतिचाकखिता - प्रतिचाकखित्री
ल्यप्
प्रतिचाकख्य
क्तवतुँ
प्रतिचाकखितवान् - प्रतिचाकखितवती
क्त
प्रतिचाकखितः - प्रतिचाकखिता
शानच्
प्रतिचाकख्यमानः - प्रतिचाकख्यमाना
यत्
प्रतिचाकख्यः - प्रतिचाकख्या
घञ्
प्रतिचाकखः
प्रतिचाकखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः