कृदन्तरूपाणि - अभि + कख् + यङ् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचाकखनम्
अनीयर्
अभिचाकखनीयः - अभिचाकखनीया
ण्वुल्
अभिचाकखकः - अभिचाकखिका
तुमुँन्
अभिचाकखितुम्
तव्य
अभिचाकखितव्यः - अभिचाकखितव्या
तृच्
अभिचाकखिता - अभिचाकखित्री
ल्यप्
अभिचाकख्य
क्तवतुँ
अभिचाकखितवान् - अभिचाकखितवती
क्त
अभिचाकखितः - अभिचाकखिता
शानच्
अभिचाकख्यमानः - अभिचाकख्यमाना
यत्
अभिचाकख्यः - अभिचाकख्या
घञ्
अभिचाकखः
अभिचाकखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः