कृदन्तरूपाणि - अप + कख् + यङ् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचाकखनम्
अनीयर्
अपचाकखनीयः - अपचाकखनीया
ण्वुल्
अपचाकखकः - अपचाकखिका
तुमुँन्
अपचाकखितुम्
तव्य
अपचाकखितव्यः - अपचाकखितव्या
तृच्
अपचाकखिता - अपचाकखित्री
ल्यप्
अपचाकख्य
क्तवतुँ
अपचाकखितवान् - अपचाकखितवती
क्त
अपचाकखितः - अपचाकखिता
शानच्
अपचाकख्यमानः - अपचाकख्यमाना
यत्
अपचाकख्यः - अपचाकख्या
घञ्
अपचाकखः
अपचाकखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः