कृदन्तरूपाणि - सु + कख् + यङ् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचाकखनम्
अनीयर्
सुचाकखनीयः - सुचाकखनीया
ण्वुल्
सुचाकखकः - सुचाकखिका
तुमुँन्
सुचाकखितुम्
तव्य
सुचाकखितव्यः - सुचाकखितव्या
तृच्
सुचाकखिता - सुचाकखित्री
ल्यप्
सुचाकख्य
क्तवतुँ
सुचाकखितवान् - सुचाकखितवती
क्त
सुचाकखितः - सुचाकखिता
शानच्
सुचाकख्यमानः - सुचाकख्यमाना
यत्
सुचाकख्यः - सुचाकख्या
घञ्
सुचाकखः
सुचाकखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः