कृदन्तरूपाणि - निस् + कख् + यङ् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चाकखनम्
अनीयर्
निश्चाकखनीयः - निश्चाकखनीया
ण्वुल्
निश्चाकखकः - निश्चाकखिका
तुमुँन्
निश्चाकखितुम्
तव्य
निश्चाकखितव्यः - निश्चाकखितव्या
तृच्
निश्चाकखिता - निश्चाकखित्री
ल्यप्
निश्चाकख्य
क्तवतुँ
निश्चाकखितवान् - निश्चाकखितवती
क्त
निश्चाकखितः - निश्चाकखिता
शानच्
निश्चाकख्यमानः - निश्चाकख्यमाना
यत्
निश्चाकख्यः - निश्चाकख्या
घञ्
निश्चाकखः
निश्चाकखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः