कृदन्तरूपाणि - परि + कख् + यङ् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचाकखनम्
अनीयर्
परिचाकखनीयः - परिचाकखनीया
ण्वुल्
परिचाकखकः - परिचाकखिका
तुमुँन्
परिचाकखितुम्
तव्य
परिचाकखितव्यः - परिचाकखितव्या
तृच्
परिचाकखिता - परिचाकखित्री
ल्यप्
परिचाकख्य
क्तवतुँ
परिचाकखितवान् - परिचाकखितवती
क्त
परिचाकखितः - परिचाकखिता
शानच्
परिचाकख्यमानः - परिचाकख्यमाना
यत्
परिचाकख्यः - परिचाकख्या
घञ्
परिचाकखः
परिचाकखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः