कृदन्तरूपाणि - प्र + कख् + यङ् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचाकखनम्
अनीयर्
प्रचाकखनीयः - प्रचाकखनीया
ण्वुल्
प्रचाकखकः - प्रचाकखिका
तुमुँन्
प्रचाकखितुम्
तव्य
प्रचाकखितव्यः - प्रचाकखितव्या
तृच्
प्रचाकखिता - प्रचाकखित्री
ल्यप्
प्रचाकख्य
क्तवतुँ
प्रचाकखितवान् - प्रचाकखितवती
क्त
प्रचाकखितः - प्रचाकखिता
शानच्
प्रचाकख्यमानः - प्रचाकख्यमाना
यत्
प्रचाकख्यः - प्रचाकख्या
घञ्
प्रचाकखः
प्रचाकखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः