कृदन्तरूपाणि - आङ् + कख् + यङ् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचाकखनम्
अनीयर्
आचाकखनीयः - आचाकखनीया
ण्वुल्
आचाकखकः - आचाकखिका
तुमुँन्
आचाकखितुम्
तव्य
आचाकखितव्यः - आचाकखितव्या
तृच्
आचाकखिता - आचाकखित्री
ल्यप्
आचाकख्य
क्तवतुँ
आचाकखितवान् - आचाकखितवती
क्त
आचाकखितः - आचाकखिता
शानच्
आचाकख्यमानः - आचाकख्यमाना
यत्
आचाकख्यः - आचाकख्या
घञ्
आचाकखः
आचाकखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः