कृदन्तरूपाणि - दुर् + कख् + यङ् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चाकखनम्
अनीयर्
दुश्चाकखनीयः - दुश्चाकखनीया
ण्वुल्
दुश्चाकखकः - दुश्चाकखिका
तुमुँन्
दुश्चाकखितुम्
तव्य
दुश्चाकखितव्यः - दुश्चाकखितव्या
तृच्
दुश्चाकखिता - दुश्चाकखित्री
ल्यप्
दुश्चाकख्य
क्तवतुँ
दुश्चाकखितवान् - दुश्चाकखितवती
क्त
दुश्चाकखितः - दुश्चाकखिता
शानच्
दुश्चाकख्यमानः - दुश्चाकख्यमाना
यत्
दुश्चाकख्यः - दुश्चाकख्या
घञ्
दुश्चाकखः
दुश्चाकखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः