कृदन्तरूपाणि - दुर् + कख् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कखनम्
अनीयर्
दुष्कखनीयः - दुष्कखनीया
ण्वुल्
दुष्काखकः - दुष्काखिका
तुमुँन्
दुष्कखितुम्
तव्य
दुष्कखितव्यः - दुष्कखितव्या
तृच्
दुष्कखिता - दुष्कखित्री
ल्यप्
दुष्कख्य
क्तवतुँ
दुष्कखितवान् - दुष्कखितवती
क्त
दुष्कखितः - दुष्कखिता
शतृँ
दुष्कखन् - दुष्कखन्ती
ण्यत्
दुष्काख्यः - दुष्काख्या
अच्
दुष्कखः - दुष्कखा
घञ्
दुष्काखः
क्तिन्
दुष्कक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः