कृदन्तरूपाणि - अभि + कख् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकखनम्
अनीयर्
अभिकखनीयः - अभिकखनीया
ण्वुल्
अभिकाखकः - अभिकाखिका
तुमुँन्
अभिकखितुम्
तव्य
अभिकखितव्यः - अभिकखितव्या
तृच्
अभिकखिता - अभिकखित्री
ल्यप्
अभिकख्य
क्तवतुँ
अभिकखितवान् - अभिकखितवती
क्त
अभिकखितः - अभिकखिता
शतृँ
अभिकखन् - अभिकखन्ती
ण्यत्
अभिकाख्यः - अभिकाख्या
अच्
अभिकखः - अभिकखा
घञ्
अभिकाखः
क्तिन्
अभिकक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः