कृदन्तरूपाणि - परा + कख् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकखणम्
अनीयर्
पराकखणीयः - पराकखणीया
ण्वुल्
पराकाखकः - पराकाखिका
तुमुँन्
पराकखितुम्
तव्य
पराकखितव्यः - पराकखितव्या
तृच्
पराकखिता - पराकखित्री
ल्यप्
पराकख्य
क्तवतुँ
पराकखितवान् - पराकखितवती
क्त
पराकखितः - पराकखिता
शतृँ
पराकखन् - पराकखन्ती
ण्यत्
पराकाख्यः - पराकाख्या
अच्
पराकखः - पराकखा
घञ्
पराकाखः
क्तिन्
पराकक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः