कृदन्तरूपाणि - नि + श्लङ्क् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्लङ्कनम्
अनीयर्
निश्लङ्कनीयः - निश्लङ्कनीया
ण्वुल्
निश्लङ्ककः - निश्लङ्किका
तुमुँन्
निश्लङ्कितुम्
तव्य
निश्लङ्कितव्यः - निश्लङ्कितव्या
तृच्
निश्लङ्किता - निश्लङ्कित्री
ल्यप्
निश्लङ्क्य
क्तवतुँ
निश्लङ्कितवान् - निश्लङ्कितवती
क्त
निश्लङ्कितः - निश्लङ्किता
शानच्
निश्लङ्कमानः - निश्लङ्कमाना
ण्यत्
निश्लङ्क्यः - निश्लङ्क्या
अच्
निश्लङ्कः - निश्लङ्का
घञ्
निश्लङ्कः
निश्लङ्का


सनादि प्रत्ययाः

उपसर्गाः