कृदन्तरूपाणि - निस् + श्लङ्क् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्लङ्कनम् / निश्श्लङ्कनम्
अनीयर्
निःश्लङ्कनीयः / निश्श्लङ्कनीयः - निःश्लङ्कनीया / निश्श्लङ्कनीया
ण्वुल्
निःश्लङ्ककः / निश्श्लङ्ककः - निःश्लङ्किका / निश्श्लङ्किका
तुमुँन्
निःश्लङ्कितुम् / निश्श्लङ्कितुम्
तव्य
निःश्लङ्कितव्यः / निश्श्लङ्कितव्यः - निःश्लङ्कितव्या / निश्श्लङ्कितव्या
तृच्
निःश्लङ्किता / निश्श्लङ्किता - निःश्लङ्कित्री / निश्श्लङ्कित्री
ल्यप्
निःश्लङ्क्य / निश्श्लङ्क्य
क्तवतुँ
निःश्लङ्कितवान् / निश्श्लङ्कितवान् - निःश्लङ्कितवती / निश्श्लङ्कितवती
क्त
निःश्लङ्कितः / निश्श्लङ्कितः - निःश्लङ्किता / निश्श्लङ्किता
शानच्
निःश्लङ्कमानः / निश्श्लङ्कमानः - निःश्लङ्कमाना / निश्श्लङ्कमाना
ण्यत्
निःश्लङ्क्यः / निश्श्लङ्क्यः - निःश्लङ्क्या / निश्श्लङ्क्या
अच्
निःश्लङ्कः / निश्श्लङ्कः - निःश्लङ्का - निश्श्लङ्का
घञ्
निःश्लङ्कः / निश्श्लङ्कः
निःश्लङ्का / निश्श्लङ्का


सनादि प्रत्ययाः

उपसर्गाः