कृदन्तरूपाणि - अनु + श्लङ्क् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुश्लङ्कनम्
अनीयर्
अनुश्लङ्कनीयः - अनुश्लङ्कनीया
ण्वुल्
अनुश्लङ्ककः - अनुश्लङ्किका
तुमुँन्
अनुश्लङ्कितुम्
तव्य
अनुश्लङ्कितव्यः - अनुश्लङ्कितव्या
तृच्
अनुश्लङ्किता - अनुश्लङ्कित्री
ल्यप्
अनुश्लङ्क्य
क्तवतुँ
अनुश्लङ्कितवान् - अनुश्लङ्कितवती
क्त
अनुश्लङ्कितः - अनुश्लङ्किता
शानच्
अनुश्लङ्कमानः - अनुश्लङ्कमाना
ण्यत्
अनुश्लङ्क्यः - अनुश्लङ्क्या
अच्
अनुश्लङ्कः - अनुश्लङ्का
घञ्
अनुश्लङ्कः
अनुश्लङ्का


सनादि प्रत्ययाः

उपसर्गाः