कृदन्तरूपाणि - अप + श्लङ्क् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्लङ्कनम्
अनीयर्
अपश्लङ्कनीयः - अपश्लङ्कनीया
ण्वुल्
अपश्लङ्ककः - अपश्लङ्किका
तुमुँन्
अपश्लङ्कितुम्
तव्य
अपश्लङ्कितव्यः - अपश्लङ्कितव्या
तृच्
अपश्लङ्किता - अपश्लङ्कित्री
ल्यप्
अपश्लङ्क्य
क्तवतुँ
अपश्लङ्कितवान् - अपश्लङ्कितवती
क्त
अपश्लङ्कितः - अपश्लङ्किता
शानच्
अपश्लङ्कमानः - अपश्लङ्कमाना
ण्यत्
अपश्लङ्क्यः - अपश्लङ्क्या
अच्
अपश्लङ्कः - अपश्लङ्का
घञ्
अपश्लङ्कः
अपश्लङ्का


सनादि प्रत्ययाः

उपसर्गाः