कृदन्तरूपाणि - अधि + श्लङ्क् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिश्लङ्कनम्
अनीयर्
अधिश्लङ्कनीयः - अधिश्लङ्कनीया
ण्वुल्
अधिश्लङ्ककः - अधिश्लङ्किका
तुमुँन्
अधिश्लङ्कितुम्
तव्य
अधिश्लङ्कितव्यः - अधिश्लङ्कितव्या
तृच्
अधिश्लङ्किता - अधिश्लङ्कित्री
ल्यप्
अधिश्लङ्क्य
क्तवतुँ
अधिश्लङ्कितवान् - अधिश्लङ्कितवती
क्त
अधिश्लङ्कितः - अधिश्लङ्किता
शानच्
अधिश्लङ्कमानः - अधिश्लङ्कमाना
ण्यत्
अधिश्लङ्क्यः - अधिश्लङ्क्या
अच्
अधिश्लङ्कः - अधिश्लङ्का
घञ्
अधिश्लङ्कः
अधिश्लङ्का


सनादि प्रत्ययाः

उपसर्गाः