कृदन्तरूपाणि - अति + श्लङ्क् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिश्लङ्कनम्
अनीयर्
अतिश्लङ्कनीयः - अतिश्लङ्कनीया
ण्वुल्
अतिश्लङ्ककः - अतिश्लङ्किका
तुमुँन्
अतिश्लङ्कितुम्
तव्य
अतिश्लङ्कितव्यः - अतिश्लङ्कितव्या
तृच्
अतिश्लङ्किता - अतिश्लङ्कित्री
ल्यप्
अतिश्लङ्क्य
क्तवतुँ
अतिश्लङ्कितवान् - अतिश्लङ्कितवती
क्त
अतिश्लङ्कितः - अतिश्लङ्किता
शानच्
अतिश्लङ्कमानः - अतिश्लङ्कमाना
ण्यत्
अतिश्लङ्क्यः - अतिश्लङ्क्या
अच्
अतिश्लङ्कः - अतिश्लङ्का
घञ्
अतिश्लङ्कः
अतिश्लङ्का


सनादि प्रत्ययाः

उपसर्गाः