कृदन्तरूपाणि - नि + श्लङ्क् + सन् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशिश्लङ्किषणम्
अनीयर्
निशिश्लङ्किषणीयः - निशिश्लङ्किषणीया
ण्वुल्
निशिश्लङ्किषकः - निशिश्लङ्किषिका
तुमुँन्
निशिश्लङ्किषितुम्
तव्य
निशिश्लङ्किषितव्यः - निशिश्लङ्किषितव्या
तृच्
निशिश्लङ्किषिता - निशिश्लङ्किषित्री
ल्यप्
निशिश्लङ्किष्य
क्तवतुँ
निशिश्लङ्किषितवान् - निशिश्लङ्किषितवती
क्त
निशिश्लङ्किषितः - निशिश्लङ्किषिता
शानच्
निशिश्लङ्किषमाणः - निशिश्लङ्किषमाणा
यत्
निशिश्लङ्किष्यः - निशिश्लङ्किष्या
अच्
निशिश्लङ्किषः - निशिश्लङ्किषा
घञ्
निशिश्लङ्किषः
निशिश्लङ्किषा


सनादि प्रत्ययाः

उपसर्गाः