कृदन्तरूपाणि - नि + श्लङ्क् + णिच् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्लङ्कनम्
अनीयर्
निश्लङ्कनीयः - निश्लङ्कनीया
ण्वुल्
निश्लङ्ककः - निश्लङ्किका
तुमुँन्
निश्लङ्कयितुम्
तव्य
निश्लङ्कयितव्यः - निश्लङ्कयितव्या
तृच्
निश्लङ्कयिता - निश्लङ्कयित्री
ल्यप्
निश्लङ्क्य
क्तवतुँ
निश्लङ्कितवान् - निश्लङ्कितवती
क्त
निश्लङ्कितः - निश्लङ्किता
शतृँ
निश्लङ्कयन् - निश्लङ्कयन्ती
शानच्
निश्लङ्कयमानः - निश्लङ्कयमाना
यत्
निश्लङ्क्यः - निश्लङ्क्या
अच्
निश्लङ्कः - निश्लङ्का
युच्
निश्लङ्कना


सनादि प्रत्ययाः

उपसर्गाः