कृदन्तरूपाणि - नि + श्लङ्क् + यङ् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशाश्लङ्कनम्
अनीयर्
निशाश्लङ्कनीयः - निशाश्लङ्कनीया
ण्वुल्
निशाश्लङ्ककः - निशाश्लङ्किका
तुमुँन्
निशाश्लङ्कितुम्
तव्य
निशाश्लङ्कितव्यः - निशाश्लङ्कितव्या
तृच्
निशाश्लङ्किता - निशाश्लङ्कित्री
ल्यप्
निशाश्लङ्क्य
क्तवतुँ
निशाश्लङ्कितवान् - निशाश्लङ्कितवती
क्त
निशाश्लङ्कितः - निशाश्लङ्किता
शानच्
निशाश्लङ्क्यमानः - निशाश्लङ्क्यमाना
यत्
निशाश्लङ्क्यः - निशाश्लङ्क्या
घञ्
निशाश्लङ्कः
निशाश्लङ्का


सनादि प्रत्ययाः

उपसर्गाः