कृदन्तरूपाणि - श्लङ्क् + यङ् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाश्लङ्कनम्
अनीयर्
शाश्लङ्कनीयः - शाश्लङ्कनीया
ण्वुल्
शाश्लङ्ककः - शाश्लङ्किका
तुमुँन्
शाश्लङ्कितुम्
तव्य
शाश्लङ्कितव्यः - शाश्लङ्कितव्या
तृच्
शाश्लङ्किता - शाश्लङ्कित्री
क्त्वा
शाश्लङ्कित्वा
क्तवतुँ
शाश्लङ्कितवान् - शाश्लङ्कितवती
क्त
शाश्लङ्कितः - शाश्लङ्किता
शानच्
शाश्लङ्क्यमानः - शाश्लङ्क्यमाना
यत्
शाश्लङ्क्यः - शाश्लङ्क्या
घञ्
शाश्लङ्कः
शाश्लङ्का


सनादि प्रत्ययाः

उपसर्गाः