कृदन्तरूपाणि - श्लङ्क् + सन् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्लङ्किषणम्
अनीयर्
शिश्लङ्किषणीयः - शिश्लङ्किषणीया
ण्वुल्
शिश्लङ्किषकः - शिश्लङ्किषिका
तुमुँन्
शिश्लङ्किषितुम्
तव्य
शिश्लङ्किषितव्यः - शिश्लङ्किषितव्या
तृच्
शिश्लङ्किषिता - शिश्लङ्किषित्री
क्त्वा
शिश्लङ्किषित्वा
क्तवतुँ
शिश्लङ्किषितवान् - शिश्लङ्किषितवती
क्त
शिश्लङ्किषितः - शिश्लङ्किषिता
शानच्
शिश्लङ्किषमाणः - शिश्लङ्किषमाणा
यत्
शिश्लङ्किष्यः - शिश्लङ्किष्या
अच्
शिश्लङ्किषः - शिश्लङ्किषा
घञ्
शिश्लङ्किषः
शिश्लङ्किषा


सनादि प्रत्ययाः

उपसर्गाः