कृदन्तरूपाणि - निर् + स्रङ्क् + णिच्+सन् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसिस्रङ्कयिषणम् / निस्सिस्रङ्कयिषणम्
अनीयर्
निःसिस्रङ्कयिषणीयः / निस्सिस्रङ्कयिषणीयः - निःसिस्रङ्कयिषणीया / निस्सिस्रङ्कयिषणीया
ण्वुल्
निःसिस्रङ्कयिषकः / निस्सिस्रङ्कयिषकः - निःसिस्रङ्कयिषिका / निस्सिस्रङ्कयिषिका
तुमुँन्
निःसिस्रङ्कयिषितुम् / निस्सिस्रङ्कयिषितुम्
तव्य
निःसिस्रङ्कयिषितव्यः / निस्सिस्रङ्कयिषितव्यः - निःसिस्रङ्कयिषितव्या / निस्सिस्रङ्कयिषितव्या
तृच्
निःसिस्रङ्कयिषिता / निस्सिस्रङ्कयिषिता - निःसिस्रङ्कयिषित्री / निस्सिस्रङ्कयिषित्री
ल्यप्
निःसिस्रङ्कयिष्य / निस्सिस्रङ्कयिष्य
क्तवतुँ
निःसिस्रङ्कयिषितवान् / निस्सिस्रङ्कयिषितवान् - निःसिस्रङ्कयिषितवती / निस्सिस्रङ्कयिषितवती
क्त
निःसिस्रङ्कयिषितः / निस्सिस्रङ्कयिषितः - निःसिस्रङ्कयिषिता / निस्सिस्रङ्कयिषिता
शतृँ
निःसिस्रङ्कयिषन् / निस्सिस्रङ्कयिषन् - निःसिस्रङ्कयिषन्ती / निस्सिस्रङ्कयिषन्ती
शानच्
निःसिस्रङ्कयिषमाणः / निस्सिस्रङ्कयिषमाणः - निःसिस्रङ्कयिषमाणा / निस्सिस्रङ्कयिषमाणा
यत्
निःसिस्रङ्कयिष्यः / निस्सिस्रङ्कयिष्यः - निःसिस्रङ्कयिष्या / निस्सिस्रङ्कयिष्या
अच्
निःसिस्रङ्कयिषः / निस्सिस्रङ्कयिषः - निःसिस्रङ्कयिषा - निस्सिस्रङ्कयिषा
घञ्
निःसिस्रङ्कयिषः / निस्सिस्रङ्कयिषः
निःसिस्रङ्कयिषा / निस्सिस्रङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः