कृदन्तरूपाणि - उत् + स्रङ्क् + णिच्+सन् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्सिस्रङ्कयिषणम्
अनीयर्
उत्सिस्रङ्कयिषणीयः - उत्सिस्रङ्कयिषणीया
ण्वुल्
उत्सिस्रङ्कयिषकः - उत्सिस्रङ्कयिषिका
तुमुँन्
उत्सिस्रङ्कयिषितुम्
तव्य
उत्सिस्रङ्कयिषितव्यः - उत्सिस्रङ्कयिषितव्या
तृच्
उत्सिस्रङ्कयिषिता - उत्सिस्रङ्कयिषित्री
ल्यप्
उत्सिस्रङ्कयिष्य
क्तवतुँ
उत्सिस्रङ्कयिषितवान् - उत्सिस्रङ्कयिषितवती
क्त
उत्सिस्रङ्कयिषितः - उत्सिस्रङ्कयिषिता
शतृँ
उत्सिस्रङ्कयिषन् - उत्सिस्रङ्कयिषन्ती
शानच्
उत्सिस्रङ्कयिषमाणः - उत्सिस्रङ्कयिषमाणा
यत्
उत्सिस्रङ्कयिष्यः - उत्सिस्रङ्कयिष्या
अच्
उत्सिस्रङ्कयिषः - उत्सिस्रङ्कयिषा
घञ्
उत्सिस्रङ्कयिषः
उत्सिस्रङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः