कृदन्तरूपाणि - अनु + स्रङ्क् + णिच्+सन् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसिस्रङ्कयिषणम्
अनीयर्
अनुसिस्रङ्कयिषणीयः - अनुसिस्रङ्कयिषणीया
ण्वुल्
अनुसिस्रङ्कयिषकः - अनुसिस्रङ्कयिषिका
तुमुँन्
अनुसिस्रङ्कयिषितुम्
तव्य
अनुसिस्रङ्कयिषितव्यः - अनुसिस्रङ्कयिषितव्या
तृच्
अनुसिस्रङ्कयिषिता - अनुसिस्रङ्कयिषित्री
ल्यप्
अनुसिस्रङ्कयिष्य
क्तवतुँ
अनुसिस्रङ्कयिषितवान् - अनुसिस्रङ्कयिषितवती
क्त
अनुसिस्रङ्कयिषितः - अनुसिस्रङ्कयिषिता
शतृँ
अनुसिस्रङ्कयिषन् - अनुसिस्रङ्कयिषन्ती
शानच्
अनुसिस्रङ्कयिषमाणः - अनुसिस्रङ्कयिषमाणा
यत्
अनुसिस्रङ्कयिष्यः - अनुसिस्रङ्कयिष्या
अच्
अनुसिस्रङ्कयिषः - अनुसिस्रङ्कयिषा
घञ्
अनुसिस्रङ्कयिषः
अनुसिस्रङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः