कृदन्तरूपाणि - अनु + स्रङ्क् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुस्रङ्कणम्
अनीयर्
अनुस्रङ्कणीयः - अनुस्रङ्कणीया
ण्वुल्
अनुस्रङ्ककः - अनुस्रङ्किका
तुमुँन्
अनुस्रङ्कितुम्
तव्य
अनुस्रङ्कितव्यः - अनुस्रङ्कितव्या
तृच्
अनुस्रङ्किता - अनुस्रङ्कित्री
ल्यप्
अनुस्रङ्क्य
क्तवतुँ
अनुस्रङ्कितवान् - अनुस्रङ्कितवती
क्त
अनुस्रङ्कितः - अनुस्रङ्किता
शानच्
अनुस्रङ्कमाणः - अनुस्रङ्कमाणा
ण्यत्
अनुस्रङ्क्यः - अनुस्रङ्क्या
अच्
अनुस्रङ्कः - अनुस्रङ्का
घञ्
अनुस्रङ्कः
अनुस्रङ्का


सनादि प्रत्ययाः

उपसर्गाः