कृदन्तरूपाणि - परा + स्रङ्क् + णिच्+सन् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासिस्रङ्कयिषणम्
अनीयर्
परासिस्रङ्कयिषणीयः - परासिस्रङ्कयिषणीया
ण्वुल्
परासिस्रङ्कयिषकः - परासिस्रङ्कयिषिका
तुमुँन्
परासिस्रङ्कयिषितुम्
तव्य
परासिस्रङ्कयिषितव्यः - परासिस्रङ्कयिषितव्या
तृच्
परासिस्रङ्कयिषिता - परासिस्रङ्कयिषित्री
ल्यप्
परासिस्रङ्कयिष्य
क्तवतुँ
परासिस्रङ्कयिषितवान् - परासिस्रङ्कयिषितवती
क्त
परासिस्रङ्कयिषितः - परासिस्रङ्कयिषिता
शतृँ
परासिस्रङ्कयिषन् - परासिस्रङ्कयिषन्ती
शानच्
परासिस्रङ्कयिषमाणः - परासिस्रङ्कयिषमाणा
यत्
परासिस्रङ्कयिष्यः - परासिस्रङ्कयिष्या
अच्
परासिस्रङ्कयिषः - परासिस्रङ्कयिषा
घञ्
परासिस्रङ्कयिषः
परासिस्रङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः