कृदन्तरूपाणि - अति + स्रङ्क् + णिच्+सन् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिसिस्रङ्कयिषणम्
अनीयर्
अतिसिस्रङ्कयिषणीयः - अतिसिस्रङ्कयिषणीया
ण्वुल्
अतिसिस्रङ्कयिषकः - अतिसिस्रङ्कयिषिका
तुमुँन्
अतिसिस्रङ्कयिषितुम्
तव्य
अतिसिस्रङ्कयिषितव्यः - अतिसिस्रङ्कयिषितव्या
तृच्
अतिसिस्रङ्कयिषिता - अतिसिस्रङ्कयिषित्री
ल्यप्
अतिसिस्रङ्कयिष्य
क्तवतुँ
अतिसिस्रङ्कयिषितवान् - अतिसिस्रङ्कयिषितवती
क्त
अतिसिस्रङ्कयिषितः - अतिसिस्रङ्कयिषिता
शतृँ
अतिसिस्रङ्कयिषन् - अतिसिस्रङ्कयिषन्ती
शानच्
अतिसिस्रङ्कयिषमाणः - अतिसिस्रङ्कयिषमाणा
यत्
अतिसिस्रङ्कयिष्यः - अतिसिस्रङ्कयिष्या
अच्
अतिसिस्रङ्कयिषः - अतिसिस्रङ्कयिषा
घञ्
अतिसिस्रङ्कयिषः
अतिसिस्रङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः