कृदन्तरूपाणि - उप + स्रङ्क् + णिच्+सन् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसिस्रङ्कयिषणम्
अनीयर्
उपसिस्रङ्कयिषणीयः - उपसिस्रङ्कयिषणीया
ण्वुल्
उपसिस्रङ्कयिषकः - उपसिस्रङ्कयिषिका
तुमुँन्
उपसिस्रङ्कयिषितुम्
तव्य
उपसिस्रङ्कयिषितव्यः - उपसिस्रङ्कयिषितव्या
तृच्
उपसिस्रङ्कयिषिता - उपसिस्रङ्कयिषित्री
ल्यप्
उपसिस्रङ्कयिष्य
क्तवतुँ
उपसिस्रङ्कयिषितवान् - उपसिस्रङ्कयिषितवती
क्त
उपसिस्रङ्कयिषितः - उपसिस्रङ्कयिषिता
शतृँ
उपसिस्रङ्कयिषन् - उपसिस्रङ्कयिषन्ती
शानच्
उपसिस्रङ्कयिषमाणः - उपसिस्रङ्कयिषमाणा
यत्
उपसिस्रङ्कयिष्यः - उपसिस्रङ्कयिष्या
अच्
उपसिस्रङ्कयिषः - उपसिस्रङ्कयिषा
घञ्
उपसिस्रङ्कयिषः
उपसिस्रङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः