कृदन्तरूपाणि - परि + स्रङ्क् + णिच्+सन् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसिस्रङ्कयिषणम्
अनीयर्
परिसिस्रङ्कयिषणीयः - परिसिस्रङ्कयिषणीया
ण्वुल्
परिसिस्रङ्कयिषकः - परिसिस्रङ्कयिषिका
तुमुँन्
परिसिस्रङ्कयिषितुम्
तव्य
परिसिस्रङ्कयिषितव्यः - परिसिस्रङ्कयिषितव्या
तृच्
परिसिस्रङ्कयिषिता - परिसिस्रङ्कयिषित्री
ल्यप्
परिसिस्रङ्कयिष्य
क्तवतुँ
परिसिस्रङ्कयिषितवान् - परिसिस्रङ्कयिषितवती
क्त
परिसिस्रङ्कयिषितः - परिसिस्रङ्कयिषिता
शतृँ
परिसिस्रङ्कयिषन् - परिसिस्रङ्कयिषन्ती
शानच्
परिसिस्रङ्कयिषमाणः - परिसिस्रङ्कयिषमाणा
यत्
परिसिस्रङ्कयिष्यः - परिसिस्रङ्कयिष्या
अच्
परिसिस्रङ्कयिषः - परिसिस्रङ्कयिषा
घञ्
परिसिस्रङ्कयिषः
परिसिस्रङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः