कृदन्तरूपाणि - प्र + स्रङ्क् + णिच्+सन् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसिस्रङ्कयिषणम्
अनीयर्
प्रसिस्रङ्कयिषणीयः - प्रसिस्रङ्कयिषणीया
ण्वुल्
प्रसिस्रङ्कयिषकः - प्रसिस्रङ्कयिषिका
तुमुँन्
प्रसिस्रङ्कयिषितुम्
तव्य
प्रसिस्रङ्कयिषितव्यः - प्रसिस्रङ्कयिषितव्या
तृच्
प्रसिस्रङ्कयिषिता - प्रसिस्रङ्कयिषित्री
ल्यप्
प्रसिस्रङ्कयिष्य
क्तवतुँ
प्रसिस्रङ्कयिषितवान् - प्रसिस्रङ्कयिषितवती
क्त
प्रसिस्रङ्कयिषितः - प्रसिस्रङ्कयिषिता
शतृँ
प्रसिस्रङ्कयिषन् - प्रसिस्रङ्कयिषन्ती
शानच्
प्रसिस्रङ्कयिषमाणः - प्रसिस्रङ्कयिषमाणा
यत्
प्रसिस्रङ्कयिष्यः - प्रसिस्रङ्कयिष्या
अच्
प्रसिस्रङ्कयिषः - प्रसिस्रङ्कयिषा
घञ्
प्रसिस्रङ्कयिषः
प्रसिस्रङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः