कृदन्तरूपाणि - अधि + स्रङ्क् + णिच्+सन् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिसिस्रङ्कयिषणम्
अनीयर्
अधिसिस्रङ्कयिषणीयः - अधिसिस्रङ्कयिषणीया
ण्वुल्
अधिसिस्रङ्कयिषकः - अधिसिस्रङ्कयिषिका
तुमुँन्
अधिसिस्रङ्कयिषितुम्
तव्य
अधिसिस्रङ्कयिषितव्यः - अधिसिस्रङ्कयिषितव्या
तृच्
अधिसिस्रङ्कयिषिता - अधिसिस्रङ्कयिषित्री
ल्यप्
अधिसिस्रङ्कयिष्य
क्तवतुँ
अधिसिस्रङ्कयिषितवान् - अधिसिस्रङ्कयिषितवती
क्त
अधिसिस्रङ्कयिषितः - अधिसिस्रङ्कयिषिता
शतृँ
अधिसिस्रङ्कयिषन् - अधिसिस्रङ्कयिषन्ती
शानच्
अधिसिस्रङ्कयिषमाणः - अधिसिस्रङ्कयिषमाणा
यत्
अधिसिस्रङ्कयिष्यः - अधिसिस्रङ्कयिष्या
अच्
अधिसिस्रङ्कयिषः - अधिसिस्रङ्कयिषा
घञ्
अधिसिस्रङ्कयिषः
अधिसिस्रङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः