कृदन्तरूपाणि - अधि + स्रङ्क् + णिच् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिस्रङ्कणम्
अनीयर्
अधिस्रङ्कणीयः - अधिस्रङ्कणीया
ण्वुल्
अधिस्रङ्ककः - अधिस्रङ्किका
तुमुँन्
अधिस्रङ्कयितुम्
तव्य
अधिस्रङ्कयितव्यः - अधिस्रङ्कयितव्या
तृच्
अधिस्रङ्कयिता - अधिस्रङ्कयित्री
ल्यप्
अधिस्रङ्क्य
क्तवतुँ
अधिस्रङ्कितवान् - अधिस्रङ्कितवती
क्त
अधिस्रङ्कितः - अधिस्रङ्किता
शतृँ
अधिस्रङ्कयन् - अधिस्रङ्कयन्ती
शानच्
अधिस्रङ्कयमाणः - अधिस्रङ्कयमाणा
यत्
अधिस्रङ्क्यः - अधिस्रङ्क्या
अच्
अधिस्रङ्कः - अधिस्रङ्का
युच्
अधिस्रङ्कणा


सनादि प्रत्ययाः

उपसर्गाः