कृदन्तरूपाणि - अधि + स्रङ्क् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिस्रङ्कणम्
अनीयर्
अधिस्रङ्कणीयः - अधिस्रङ्कणीया
ण्वुल्
अधिस्रङ्ककः - अधिस्रङ्किका
तुमुँन्
अधिस्रङ्कितुम्
तव्य
अधिस्रङ्कितव्यः - अधिस्रङ्कितव्या
तृच्
अधिस्रङ्किता - अधिस्रङ्कित्री
ल्यप्
अधिस्रङ्क्य
क्तवतुँ
अधिस्रङ्कितवान् - अधिस्रङ्कितवती
क्त
अधिस्रङ्कितः - अधिस्रङ्किता
शानच्
अधिस्रङ्कमाणः - अधिस्रङ्कमाणा
ण्यत्
अधिस्रङ्क्यः - अधिस्रङ्क्या
अच्
अधिस्रङ्कः - अधिस्रङ्का
घञ्
अधिस्रङ्कः
अधिस्रङ्का


सनादि प्रत्ययाः

उपसर्गाः