कृदन्तरूपाणि - अभि + स्रङ्क् + णिच् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्रङ्कणम्
अनीयर्
अभिस्रङ्कणीयः - अभिस्रङ्कणीया
ण्वुल्
अभिस्रङ्ककः - अभिस्रङ्किका
तुमुँन्
अभिस्रङ्कयितुम्
तव्य
अभिस्रङ्कयितव्यः - अभिस्रङ्कयितव्या
तृच्
अभिस्रङ्कयिता - अभिस्रङ्कयित्री
ल्यप्
अभिस्रङ्क्य
क्तवतुँ
अभिस्रङ्कितवान् - अभिस्रङ्कितवती
क्त
अभिस्रङ्कितः - अभिस्रङ्किता
शतृँ
अभिस्रङ्कयन् - अभिस्रङ्कयन्ती
शानच्
अभिस्रङ्कयमाणः - अभिस्रङ्कयमाणा
यत्
अभिस्रङ्क्यः - अभिस्रङ्क्या
अच्
अभिस्रङ्कः - अभिस्रङ्का
युच्
अभिस्रङ्कणा


सनादि प्रत्ययाः

उपसर्गाः