कृदन्तरूपाणि - निर् + स्रङ्क् + णिच् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्रङ्कणम् / निस्स्रङ्कणम्
अनीयर्
निःस्रङ्कणीयः / निस्स्रङ्कणीयः - निःस्रङ्कणीया / निस्स्रङ्कणीया
ण्वुल्
निःस्रङ्ककः / निस्स्रङ्ककः - निःस्रङ्किका / निस्स्रङ्किका
तुमुँन्
निःस्रङ्कयितुम् / निस्स्रङ्कयितुम्
तव्य
निःस्रङ्कयितव्यः / निस्स्रङ्कयितव्यः - निःस्रङ्कयितव्या / निस्स्रङ्कयितव्या
तृच्
निःस्रङ्कयिता / निस्स्रङ्कयिता - निःस्रङ्कयित्री / निस्स्रङ्कयित्री
ल्यप्
निःस्रङ्क्य / निस्स्रङ्क्य
क्तवतुँ
निःस्रङ्कितवान् / निस्स्रङ्कितवान् - निःस्रङ्कितवती / निस्स्रङ्कितवती
क्त
निःस्रङ्कितः / निस्स्रङ्कितः - निःस्रङ्किता / निस्स्रङ्किता
शतृँ
निःस्रङ्कयन् / निस्स्रङ्कयन् - निःस्रङ्कयन्ती / निस्स्रङ्कयन्ती
शानच्
निःस्रङ्कयमाणः / निस्स्रङ्कयमाणः - निःस्रङ्कयमाणा / निस्स्रङ्कयमाणा
यत्
निःस्रङ्क्यः / निस्स्रङ्क्यः - निःस्रङ्क्या / निस्स्रङ्क्या
अच्
निःस्रङ्कः / निस्स्रङ्कः - निःस्रङ्का - निस्स्रङ्का
युच्
निःस्रङ्कणा / निस्स्रङ्कणा


सनादि प्रत्ययाः

उपसर्गाः