कृदन्तरूपाणि - निर् + स्रङ्क् + सन् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसिस्रङ्किषणम् / निस्सिस्रङ्किषणम्
अनीयर्
निःसिस्रङ्किषणीयः / निस्सिस्रङ्किषणीयः - निःसिस्रङ्किषणीया / निस्सिस्रङ्किषणीया
ण्वुल्
निःसिस्रङ्किषकः / निस्सिस्रङ्किषकः - निःसिस्रङ्किषिका / निस्सिस्रङ्किषिका
तुमुँन्
निःसिस्रङ्किषितुम् / निस्सिस्रङ्किषितुम्
तव्य
निःसिस्रङ्किषितव्यः / निस्सिस्रङ्किषितव्यः - निःसिस्रङ्किषितव्या / निस्सिस्रङ्किषितव्या
तृच्
निःसिस्रङ्किषिता / निस्सिस्रङ्किषिता - निःसिस्रङ्किषित्री / निस्सिस्रङ्किषित्री
ल्यप्
निःसिस्रङ्किष्य / निस्सिस्रङ्किष्य
क्तवतुँ
निःसिस्रङ्किषितवान् / निस्सिस्रङ्किषितवान् - निःसिस्रङ्किषितवती / निस्सिस्रङ्किषितवती
क्त
निःसिस्रङ्किषितः / निस्सिस्रङ्किषितः - निःसिस्रङ्किषिता / निस्सिस्रङ्किषिता
शानच्
निःसिस्रङ्किषमाणः / निस्सिस्रङ्किषमाणः - निःसिस्रङ्किषमाणा / निस्सिस्रङ्किषमाणा
यत्
निःसिस्रङ्किष्यः / निस्सिस्रङ्किष्यः - निःसिस्रङ्किष्या / निस्सिस्रङ्किष्या
अच्
निःसिस्रङ्किषः / निस्सिस्रङ्किषः - निःसिस्रङ्किषा - निस्सिस्रङ्किषा
घञ्
निःसिस्रङ्किषः / निस्सिस्रङ्किषः
निःसिस्रङ्किषा / निस्सिस्रङ्किषा


सनादि प्रत्ययाः

उपसर्गाः