कृदन्तरूपाणि - अभि + स्रङ्क् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्रङ्कणम्
अनीयर्
अभिस्रङ्कणीयः - अभिस्रङ्कणीया
ण्वुल्
अभिस्रङ्ककः - अभिस्रङ्किका
तुमुँन्
अभिस्रङ्कितुम्
तव्य
अभिस्रङ्कितव्यः - अभिस्रङ्कितव्या
तृच्
अभिस्रङ्किता - अभिस्रङ्कित्री
ल्यप्
अभिस्रङ्क्य
क्तवतुँ
अभिस्रङ्कितवान् - अभिस्रङ्कितवती
क्त
अभिस्रङ्कितः - अभिस्रङ्किता
शानच्
अभिस्रङ्कमाणः - अभिस्रङ्कमाणा
ण्यत्
अभिस्रङ्क्यः - अभिस्रङ्क्या
अच्
अभिस्रङ्कः - अभिस्रङ्का
घञ्
अभिस्रङ्कः
अभिस्रङ्का


सनादि प्रत्ययाः

उपसर्गाः