कृदन्तरूपाणि - दध् + सन् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदधिषणम्
अनीयर्
दिदधिषणीयः - दिदधिषणीया
ण्वुल्
दिदधिषकः - दिदधिषिका
तुमुँन्
दिदधिषितुम्
तव्य
दिदधिषितव्यः - दिदधिषितव्या
तृच्
दिदधिषिता - दिदधिषित्री
क्त्वा
दिदधिषित्वा
क्तवतुँ
दिदधिषितवान् - दिदधिषितवती
क्त
दिदधिषितः - दिदधिषिता
शानच्
दिदधिषमाणः - दिदधिषमाणा
यत्
दिदधिष्यः - दिदधिष्या
अच्
दिदधिषः - दिदधिषा
घञ्
दिदधिषः
दिदधिषा


सनादि प्रत्ययाः

उपसर्गाः