कृदन्तरूपाणि - दुस् + दध् + सन् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दिदधिषणम्
अनीयर्
दुर्दिदधिषणीयः - दुर्दिदधिषणीया
ण्वुल्
दुर्दिदधिषकः - दुर्दिदधिषिका
तुमुँन्
दुर्दिदधिषितुम्
तव्य
दुर्दिदधिषितव्यः - दुर्दिदधिषितव्या
तृच्
दुर्दिदधिषिता - दुर्दिदधिषित्री
ल्यप्
दुर्दिदधिष्य
क्तवतुँ
दुर्दिदधिषितवान् - दुर्दिदधिषितवती
क्त
दुर्दिदधिषितः - दुर्दिदधिषिता
शानच्
दुर्दिदधिषमाणः - दुर्दिदधिषमाणा
यत्
दुर्दिदधिष्यः - दुर्दिदधिष्या
अच्
दुर्दिदधिषः - दुर्दिदधिषा
घञ्
दुर्दिदधिषः
दुर्दिदधिषा


सनादि प्रत्ययाः

उपसर्गाः