कृदन्तरूपाणि - परा + दध् + सन् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादिदधिषणम्
अनीयर्
परादिदधिषणीयः - परादिदधिषणीया
ण्वुल्
परादिदधिषकः - परादिदधिषिका
तुमुँन्
परादिदधिषितुम्
तव्य
परादिदधिषितव्यः - परादिदधिषितव्या
तृच्
परादिदधिषिता - परादिदधिषित्री
ल्यप्
परादिदधिष्य
क्तवतुँ
परादिदधिषितवान् - परादिदधिषितवती
क्त
परादिदधिषितः - परादिदधिषिता
शानच्
परादिदधिषमाणः - परादिदधिषमाणा
यत्
परादिदधिष्यः - परादिदधिष्या
अच्
परादिदधिषः - परादिदधिषा
घञ्
परादिदधिषः
परादिदधिषा


सनादि प्रत्ययाः

उपसर्गाः