कृदन्तरूपाणि - अधि + दध् + सन् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदिदधिषणम्
अनीयर्
अधिदिदधिषणीयः - अधिदिदधिषणीया
ण्वुल्
अधिदिदधिषकः - अधिदिदधिषिका
तुमुँन्
अधिदिदधिषितुम्
तव्य
अधिदिदधिषितव्यः - अधिदिदधिषितव्या
तृच्
अधिदिदधिषिता - अधिदिदधिषित्री
ल्यप्
अधिदिदधिष्य
क्तवतुँ
अधिदिदधिषितवान् - अधिदिदधिषितवती
क्त
अधिदिदधिषितः - अधिदिदधिषिता
शानच्
अधिदिदधिषमाणः - अधिदिदधिषमाणा
यत्
अधिदिदधिष्यः - अधिदिदधिष्या
अच्
अधिदिदधिषः - अधिदिदधिषा
घञ्
अधिदिदधिषः
अधिदिदधिषा


सनादि प्रत्ययाः

उपसर्गाः